Declension of चितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
चितवत् / चितवद्
चितवती
चितवन्ति
Vocative
चितवत् / चितवद्
चितवती
चितवन्ति
Accusative
चितवत् / चितवद्
चितवती
चितवन्ति
Instrumental
चितवता
चितवद्भ्याम्
चितवद्भिः
Dative
चितवते
चितवद्भ्याम्
चितवद्भ्यः
Ablative
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
Genitive
चितवतः
चितवतोः
चितवताम्
Locative
चितवति
चितवतोः
चितवत्सु
 
Sing.
Dual
Plu.
Nomin.
चितवत् / चितवद्
चितवती
चितवन्ति
Vocative
चितवत् / चितवद्
चितवती
चितवन्ति
Accus.
चितवत् / चितवद्
चितवती
चितवन्ति
Instrum.
चितवता
चितवद्भ्याम्
चितवद्भिः
Dative
चितवते
चितवद्भ्याम्
चितवद्भ्यः
Ablative
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
Genitive
चितवतः
चितवतोः
चितवताम्
Locative
चितवति
चितवतोः
चितवत्सु


Others