Conjugation of कित् - कितँ निवासे रोगापनयने च - भ्वादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
चिकित्सति / केतति
चिकित्सतः / केततः
चिकित्सन्ति / केतन्ति
Second
चिकित्ससि / केतसि
चिकित्सथः / केतथः
चिकित्सथ / केतथ
First
चिकित्सामि / केतामि
चिकित्सावः / केतावः
चिकित्सामः / केतामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
चिकित्स / चिकेत
चिकित्सतुः / चिकिततुः
चिकित्सुः / चिकितुः
Second
चिकित्सिथ / चिकेतिथ
चिकित्सथुः / चिकितथुः
चिकित्स / चिकित
First
चिकित्स / चिकेत
चिकित्सिव / चिकितिव
चिकित्सिम / चिकितिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
चिकित्सिता / केतिता
चिकित्सितारौ / केतितारौ
चिकित्सितारः / केतितारः
Second
चिकित्सितासि / केतितासि
चिकित्सितास्थः / केतितास्थः
चिकित्सितास्थ / केतितास्थ
First
चिकित्सितास्मि / केतितास्मि
चिकित्सितास्वः / केतितास्वः
चिकित्सितास्मः / केतितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
चिकित्सिष्यति / केतिष्यति
चिकित्सिष्यतः / केतिष्यतः
चिकित्सिष्यन्ति / केतिष्यन्ति
Second
चिकित्सिष्यसि / केतिष्यसि
चिकित्सिष्यथः / केतिष्यथः
चिकित्सिष्यथ / केतिष्यथ
First
चिकित्सिष्यामि / केतिष्यामि
चिकित्सिष्यावः / केतिष्यावः
चिकित्सिष्यामः / केतिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
चिकित्सताम् / केतताम्
चिकित्सन्तु / केतन्तु
Second
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
चिकित्सतम् / केततम्
चिकित्सत / केतत
First
चिकित्सानि / केतानि
चिकित्साव / केताव
चिकित्साम / केताम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
अचिकित्सताम् / अकेतताम्
अचिकित्सन् / अकेतन्
Second
अचिकित्सः / अकेतः
अचिकित्सतम् / अकेततम्
अचिकित्सत / अकेतत
First
अचिकित्सम् / अकेतम्
अचिकित्साव / अकेताव
अचिकित्साम / अकेताम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्सेताम् / केतेताम्
चिकित्सेयुः / केतेयुः
Second
चिकित्सेः / केतेः
चिकित्सेतम् / केतेतम्
चिकित्सेत / केतेत
First
चिकित्सेयम् / केतेयम्
चिकित्सेव / केतेव
चिकित्सेम / केतेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
चिकित्स्यास्ताम् / कित्यास्ताम्
चिकित्स्यासुः / कित्यासुः
Second
चिकित्स्याः / कित्याः
चिकित्स्यास्तम् / कित्यास्तम्
चिकित्स्यास्त / कित्यास्त
First
चिकित्स्यासम् / कित्यासम्
चिकित्स्यास्व / कित्यास्व
चिकित्स्यास्म / कित्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिषुः / अकेतिषुः
Second
अचिकित्सीः / अकेतीः
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिष्ट / अकेतिष्ट
First
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्म / अकेतिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
अचिकित्सिष्यताम् / अकेतिष्यताम्
अचिकित्सिष्यन् / अकेतिष्यन्
Second
अचिकित्सिष्यः / अकेतिष्यः
अचिकित्सिष्यतम् / अकेतिष्यतम्
अचिकित्सिष्यत / अकेतिष्यत
First
अचिकित्सिष्यम् / अकेतिष्यम्
अचिकित्सिष्याव / अकेतिष्याव
अचिकित्सिष्याम / अकेतिष्याम