चायितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चायितव्यम्
चायितव्ये
चायितव्यानि
సంబోధన
चायितव्य
चायितव्ये
चायितव्यानि
ద్వితీయా
चायितव्यम्
चायितव्ये
चायितव्यानि
తృతీయా
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
చతుర్థీ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
పంచమీ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
షష్ఠీ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
సప్తమీ
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चायितव्यम्
चायितव्ये
चायितव्यानि
సంబోధన
चायितव्य
चायितव्ये
चायितव्यानि
ద్వితీయా
चायितव्यम्
चायितव्ये
चायितव्यानि
తృతీయా
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
చతుర్థీ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
పంచమీ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
షష్ఠీ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
సప్తమీ
चायितव्ये
चायितव्ययोः
चायितव्येषु


ఇతరులు