Declension of चायितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
चायितव्यम्
चायितव्ये
चायितव्यानि
Vocative
चायितव्य
चायितव्ये
चायितव्यानि
Accusative
चायितव्यम्
चायितव्ये
चायितव्यानि
Instrumental
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
Dative
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
Ablative
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
Genitive
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
Locative
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चायितव्यम्
चायितव्ये
चायितव्यानि
Vocative
चायितव्य
चायितव्ये
चायितव्यानि
Accus.
चायितव्यम्
चायितव्ये
चायितव्यानि
Instrum.
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
Dative
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
Ablative
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
Genitive
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
Locative
चायितव्ये
चायितव्ययोः
चायितव्येषु


Others