चाययितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चाययितव्यः
चाययितव्यौ
चाययितव्याः
సంబోధన
चाययितव्य
चाययितव्यौ
चाययितव्याः
ద్వితీయా
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
తృతీయా
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
చతుర్థీ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
పంచమీ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
షష్ఠీ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
సప్తమీ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चाययितव्यः
चाययितव्यौ
चाययितव्याः
సంబోధన
चाययितव्य
चाययितव्यौ
चाययितव्याः
ద్వితీయా
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
తృతీయా
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
చతుర్థీ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
పంచమీ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
షష్ఠీ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
సప్తమీ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


ఇతరులు