चाययितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चाययितव्यः
चाययितव्यौ
चाययितव्याः
সম্বোধন
चाययितव्य
चाययितव्यौ
चाययितव्याः
দ্বিতীয়া
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
তৃতীয়া
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
চতুর্থী
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
পঞ্চমী
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ষষ্ঠী
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
সপ্তমী
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चाययितव्यः
चाययितव्यौ
चाययितव्याः
সম্বোধন
चाययितव्य
चाययितव्यौ
चाययितव्याः
দ্বিতীয়া
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
তৃতীয়া
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
চতুর্থী
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
পঞ্চমী
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ষষ্ঠী
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
সপ্তমী
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


অন্যান্য