Declension of चाययितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चाययितव्यः
चाययितव्यौ
चाययितव्याः
Vocative
चाययितव्य
चाययितव्यौ
चाययितव्याः
Accusative
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
Instrumental
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
Dative
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
Ablative
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
Genitive
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
Locative
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चाययितव्यः
चाययितव्यौ
चाययितव्याः
Vocative
चाययितव्य
चाययितव्यौ
चाययितव्याः
Accus.
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
Instrum.
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
Dative
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
Ablative
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
Genitive
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
Locative
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


Others