चाययमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चाययमानः
चाययमानौ
चाययमानाः
సంబోధన
चाययमान
चाययमानौ
चाययमानाः
ద్వితీయా
चाययमानम्
चाययमानौ
चाययमानान्
తృతీయా
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
చతుర్థీ
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
పంచమీ
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
షష్ఠీ
चाययमानस्य
चाययमानयोः
चाययमानानाम्
సప్తమీ
चाययमाने
चाययमानयोः
चाययमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चाययमानः
चाययमानौ
चाययमानाः
సంబోధన
चाययमान
चाययमानौ
चाययमानाः
ద్వితీయా
चाययमानम्
चाययमानौ
चाययमानान्
తృతీయా
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
చతుర్థీ
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
పంచమీ
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
షష్ఠీ
चाययमानस्य
चाययमानयोः
चाययमानानाम्
సప్తమీ
चाययमाने
चाययमानयोः
चाययमानेषु


ఇతరులు