Declension of चाययमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चाययमानः
चाययमानौ
चाययमानाः
Vocative
चाययमान
चाययमानौ
चाययमानाः
Accusative
चाययमानम्
चाययमानौ
चाययमानान्
Instrumental
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
Dative
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
Ablative
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
Genitive
चाययमानस्य
चाययमानयोः
चाययमानानाम्
Locative
चाययमाने
चाययमानयोः
चाययमानेषु
 
Sing.
Dual
Plu.
Nomin.
चाययमानः
चाययमानौ
चाययमानाः
Vocative
चाययमान
चाययमानौ
चाययमानाः
Accus.
चाययमानम्
चाययमानौ
चाययमानान्
Instrum.
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
Dative
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
Ablative
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
Genitive
चाययमानस्य
चाययमानयोः
चाययमानानाम्
Locative
चाययमाने
चाययमानयोः
चाययमानेषु


Others