चामरग्राहिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
సంబోధన
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ద్వితీయా
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
తృతీయా
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
చతుర్థీ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
పంచమీ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
షష్ఠీ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
సప్తమీ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
సంబోధన
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
ద్వితీయా
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
తృతీయా
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
చతుర్థీ
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
పంచమీ
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
షష్ఠీ
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
సప్తమీ
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु