Declension of चामरग्राहिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
Vocative
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
Accusative
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
Instrumental
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
Dative
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
Ablative
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
Genitive
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
Locative
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
Sing.
Dual
Plu.
Nomin.
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
Vocative
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
Accus.
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
Instrum.
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
Dative
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
Ablative
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
Genitive
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
Locative
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु