चान्ता శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चान्ता
चान्ते
चान्ताः
సంబోధన
चान्ते
चान्ते
चान्ताः
ద్వితీయా
चान्ताम्
चान्ते
चान्ताः
తృతీయా
चान्तया
चान्ताभ्याम्
चान्ताभिः
చతుర్థీ
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
పంచమీ
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
షష్ఠీ
चान्तायाः
चान्तयोः
चान्तानाम्
సప్తమీ
चान्तायाम्
चान्तयोः
चान्तासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चान्ता
चान्ते
चान्ताः
సంబోధన
चान्ते
चान्ते
चान्ताः
ద్వితీయా
चान्ताम्
चान्ते
चान्ताः
తృతీయా
चान्तया
चान्ताभ्याम्
चान्ताभिः
చతుర్థీ
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
పంచమీ
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
షష్ఠీ
चान्तायाः
चान्तयोः
चान्तानाम्
సప్తమీ
चान्तायाम्
चान्तयोः
चान्तासु


ఇతరులు