Declension of चान्ता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
चान्ता
चान्ते
चान्ताः
Vocative
चान्ते
चान्ते
चान्ताः
Accusative
चान्ताम्
चान्ते
चान्ताः
Instrumental
चान्तया
चान्ताभ्याम्
चान्ताभिः
Dative
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
Ablative
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
Genitive
चान्तायाः
चान्तयोः
चान्तानाम्
Locative
चान्तायाम्
चान्तयोः
चान्तासु
 
Sing.
Dual
Plu.
Nomin.
चान्ता
चान्ते
चान्ताः
Vocative
चान्ते
चान्ते
चान्ताः
Accus.
चान्ताम्
चान्ते
चान्ताः
Instrum.
चान्तया
चान्ताभ्याम्
चान्ताभिः
Dative
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
Ablative
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
Genitive
चान्तायाः
चान्तयोः
चान्तानाम्
Locative
चान्तायाम्
चान्तयोः
चान्तासु


Others