चानयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चानयितव्यः
चानयितव्यौ
चानयितव्याः
సంబోధన
चानयितव्य
चानयितव्यौ
चानयितव्याः
ద్వితీయా
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
తృతీయా
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
చతుర్థీ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
పంచమీ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
షష్ఠీ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
సప్తమీ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चानयितव्यः
चानयितव्यौ
चानयितव्याः
సంబోధన
चानयितव्य
चानयितव्यौ
चानयितव्याः
ద్వితీయా
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
తృతీయా
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
చతుర్థీ
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
పంచమీ
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
షష్ఠీ
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
సప్తమీ
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


ఇతరులు