Declension of चानयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चानयितव्यः
चानयितव्यौ
चानयितव्याः
Vocative
चानयितव्य
चानयितव्यौ
चानयितव्याः
Accusative
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
Instrumental
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
Dative
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
Ablative
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
Genitive
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
Locative
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चानयितव्यः
चानयितव्यौ
चानयितव्याः
Vocative
चानयितव्य
चानयितव्यौ
चानयितव्याः
Accus.
चानयितव्यम्
चानयितव्यौ
चानयितव्यान्
Instrum.
चानयितव्येन
चानयितव्याभ्याम्
चानयितव्यैः
Dative
चानयितव्याय
चानयितव्याभ्याम्
चानयितव्येभ्यः
Ablative
चानयितव्यात् / चानयितव्याद्
चानयितव्याभ्याम्
चानयितव्येभ्यः
Genitive
चानयितव्यस्य
चानयितव्ययोः
चानयितव्यानाम्
Locative
चानयितव्ये
चानयितव्ययोः
चानयितव्येषु


Others