चातुर्होतृक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
సంబోధన
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ద్వితీయా
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
తృతీయా
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
చతుర్థీ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
పంచమీ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
షష్ఠీ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
సప్తమీ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
సంబోధన
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
ద్వితీయా
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
తృతీయా
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
చతుర్థీ
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
పంచమీ
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
షష్ఠీ
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
సప్తమీ
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


ఇతరులు