चातुर्होतृक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
সম্বোধন
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
দ্বিতীয়া
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
তৃতীয়া
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
চতুর্থী
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
পঞ্চমী
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ষষ্ঠী
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
সপ্তমী
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
সম্বোধন
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
দ্বিতীয়া
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
তৃতীয়া
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
চতুর্থী
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
পঞ্চমী
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
ষষ্ঠী
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
সপ্তমী
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


অন্যান্য