Declension of चातुर्होतृक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
Vocative
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
Accusative
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
Instrumental
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
Dative
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
Ablative
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
Genitive
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
Locative
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु
 
Sing.
Dual
Plu.
Nomin.
चातुर्होतृकः
चातुर्होतृकौ
चातुर्होतृकाः
Vocative
चातुर्होतृक
चातुर्होतृकौ
चातुर्होतृकाः
Accus.
चातुर्होतृकम्
चातुर्होतृकौ
चातुर्होतृकान्
Instrum.
चातुर्होतृकेण
चातुर्होतृकाभ्याम्
चातुर्होतृकैः
Dative
चातुर्होतृकाय
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
Ablative
चातुर्होतृकात् / चातुर्होतृकाद्
चातुर्होतृकाभ्याम्
चातुर्होतृकेभ्यः
Genitive
चातुर्होतृकस्य
चातुर्होतृकयोः
चातुर्होतृकाणाम्
Locative
चातुर्होतृके
चातुर्होतृकयोः
चातुर्होतृकेषु


Others