चातुर्दश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
సంబోధన
चातुर्दश
चातुर्दशौ
चातुर्दशाः
ద్వితీయా
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
తృతీయా
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
చతుర్థీ
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
పంచమీ
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
షష్ఠీ
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
సప్తమీ
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
సంబోధన
चातुर्दश
चातुर्दशौ
चातुर्दशाः
ద్వితీయా
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
తృతీయా
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
చతుర్థీ
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
పంచమీ
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
షష్ఠీ
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
సప్తమీ
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु


ఇతరులు