Declension of चातुर्दश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
Vocative
चातुर्दश
चातुर्दशौ
चातुर्दशाः
Accusative
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
Instrumental
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
Dative
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
Ablative
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
Genitive
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
Locative
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु
 
Sing.
Dual
Plu.
Nomin.
चातुर्दशः
चातुर्दशौ
चातुर्दशाः
Vocative
चातुर्दश
चातुर्दशौ
चातुर्दशाः
Accus.
चातुर्दशम्
चातुर्दशौ
चातुर्दशान्
Instrum.
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
Dative
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
Ablative
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
Genitive
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
Locative
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु


Others