Declension of चाटित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चाटितः
चाटितौ
चाटिताः
Vocative
चाटित
चाटितौ
चाटिताः
Accusative
चाटितम्
चाटितौ
चाटितान्
Instrumental
चाटितेन
चाटिताभ्याम्
चाटितैः
Dative
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
Ablative
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
Genitive
चाटितस्य
चाटितयोः
चाटितानाम्
Locative
चाटिते
चाटितयोः
चाटितेषु
 
Sing.
Dual
Plu.
Nomin.
चाटितः
चाटितौ
चाटिताः
Vocative
चाटित
चाटितौ
चाटिताः
Accus.
चाटितम्
चाटितौ
चाटितान्
Instrum.
चाटितेन
चाटिताभ्याम्
चाटितैः
Dative
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
Ablative
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
Genitive
चाटितस्य
चाटितयोः
चाटितानाम्
Locative
चाटिते
चाटितयोः
चाटितेषु


Others