Declension of चाक्रवाकेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
Vocative
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
Accusative
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
Instrumental
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
Dative
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
Ablative
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
Genitive
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
Locative
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु
 
Sing.
Dual
Plu.
Nomin.
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
Vocative
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
Accus.
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
Instrum.
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
Dative
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
Ablative
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
Genitive
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
Locative
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु


Others