Declension of चहित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चहितः
चहितौ
चहिताः
Vocative
चहित
चहितौ
चहिताः
Accusative
चहितम्
चहितौ
चहितान्
Instrumental
चहितेन
चहिताभ्याम्
चहितैः
Dative
चहिताय
चहिताभ्याम्
चहितेभ्यः
Ablative
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
Genitive
चहितस्य
चहितयोः
चहितानाम्
Locative
चहिते
चहितयोः
चहितेषु
 
Sing.
Dual
Plu.
Nomin.
चहितः
चहितौ
चहिताः
Vocative
चहित
चहितौ
चहिताः
Accus.
चहितम्
चहितौ
चहितान्
Instrum.
चहितेन
चहिताभ्याम्
चहितैः
Dative
चहिताय
चहिताभ्याम्
चहितेभ्यः
Ablative
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
Genitive
चहितस्य
चहितयोः
चहितानाम्
Locative
चहिते
चहितयोः
चहितेषु


Others