चषक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चषकः
चषकौ
चषकाः
సంబోధన
चषक
चषकौ
चषकाः
ద్వితీయా
चषकम्
चषकौ
चषकान्
తృతీయా
चषकेण
चषकाभ्याम्
चषकैः
చతుర్థీ
चषकाय
चषकाभ्याम्
चषकेभ्यः
పంచమీ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
షష్ఠీ
चषकस्य
चषकयोः
चषकाणाम्
సప్తమీ
चषके
चषकयोः
चषकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चषकः
चषकौ
चषकाः
సంబోధన
चषक
चषकौ
चषकाः
ద్వితీయా
चषकम्
चषकौ
चषकान्
తృతీయా
चषकेण
चषकाभ्याम्
चषकैः
చతుర్థీ
चषकाय
चषकाभ्याम्
चषकेभ्यः
పంచమీ
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
షష్ఠీ
चषकस्य
चषकयोः
चषकाणाम्
సప్తమీ
चषके
चषकयोः
चषकेषु