Declension of चषक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चषकः
चषकौ
चषकाः
Vocative
चषक
चषकौ
चषकाः
Accusative
चषकम्
चषकौ
चषकान्
Instrumental
चषकेण
चषकाभ्याम्
चषकैः
Dative
चषकाय
चषकाभ्याम्
चषकेभ्यः
Ablative
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
Genitive
चषकस्य
चषकयोः
चषकाणाम्
Locative
चषके
चषकयोः
चषकेषु
 
Sing.
Dual
Plu.
Nomin.
चषकः
चषकौ
चषकाः
Vocative
चषक
चषकौ
चषकाः
Accus.
चषकम्
चषकौ
चषकान्
Instrum.
चषकेण
चषकाभ्याम्
चषकैः
Dative
चषकाय
चषकाभ्याम्
चषकेभ्यः
Ablative
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
Genitive
चषकस्य
चषकयोः
चषकाणाम्
Locative
चषके
चषकयोः
चषकेषु