चलयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चलयितव्यः
चलयितव्यौ
चलयितव्याः
సంబోధన
चलयितव्य
चलयितव्यौ
चलयितव्याः
ద్వితీయా
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
తృతీయా
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
చతుర్థీ
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
పంచమీ
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
షష్ఠీ
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
సప్తమీ
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चलयितव्यः
चलयितव्यौ
चलयितव्याः
సంబోధన
चलयितव्य
चलयितव्यौ
चलयितव्याः
ద్వితీయా
चलयितव्यम्
चलयितव्यौ
चलयितव्यान्
తృతీయా
चलयितव्येन
चलयितव्याभ्याम्
चलयितव्यैः
చతుర్థీ
चलयितव्याय
चलयितव्याभ्याम्
चलयितव्येभ्यः
పంచమీ
चलयितव्यात् / चलयितव्याद्
चलयितव्याभ्याम्
चलयितव्येभ्यः
షష్ఠీ
चलयितव्यस्य
चलयितव्ययोः
चलयितव्यानाम्
సప్తమీ
चलयितव्ये
चलयितव्ययोः
चलयितव्येषु


ఇతరులు