चर्वित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चर्वितः
चर्वितौ
चर्विताः
సంబోధన
चर्वित
चर्वितौ
चर्विताः
ద్వితీయా
चर्वितम्
चर्वितौ
चर्वितान्
తృతీయా
चर्वितेन
चर्विताभ्याम्
चर्वितैः
చతుర్థీ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
పంచమీ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
షష్ఠీ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
సప్తమీ
चर्विते
चर्वितयोः
चर्वितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चर्वितः
चर्वितौ
चर्विताः
సంబోధన
चर्वित
चर्वितौ
चर्विताः
ద్వితీయా
चर्वितम्
चर्वितौ
चर्वितान्
తృతీయా
चर्वितेन
चर्विताभ्याम्
चर्वितैः
చతుర్థీ
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
పంచమీ
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
షష్ఠీ
चर्वितस्य
चर्वितयोः
चर्वितानाम्
సప్తమీ
चर्विते
चर्वितयोः
चर्वितेषु


ఇతరులు