चर्वित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चर्वितः
चर्वितौ
चर्विताः
সম্বোধন
चर्वित
चर्वितौ
चर्विताः
দ্বিতীয়া
चर्वितम्
चर्वितौ
चर्वितान्
তৃতীয়া
चर्वितेन
चर्विताभ्याम्
चर्वितैः
চতুর্থী
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
পঞ্চমী
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ষষ্ঠী
चर्वितस्य
चर्वितयोः
चर्वितानाम्
সপ্তমী
चर्विते
चर्वितयोः
चर्वितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चर्वितः
चर्वितौ
चर्विताः
সম্বোধন
चर्वित
चर्वितौ
चर्विताः
দ্বিতীয়া
चर्वितम्
चर्वितौ
चर्वितान्
তৃতীয়া
चर्वितेन
चर्विताभ्याम्
चर्वितैः
চতুর্থী
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
পঞ্চমী
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
ষষ্ঠী
चर्वितस्य
चर्वितयोः
चर्वितानाम्
সপ্তমী
चर्विते
चर्वितयोः
चर्वितेषु


অন্যান্য