चर्वक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चर्वकः
चर्वकौ
चर्वकाः
సంబోధన
चर्वक
चर्वकौ
चर्वकाः
ద్వితీయా
चर्वकम्
चर्वकौ
चर्वकान्
తృతీయా
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
చతుర్థీ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
పంచమీ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
షష్ఠీ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
సప్తమీ
चर्वके
चर्वकयोः
चर्वकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चर्वकः
चर्वकौ
चर्वकाः
సంబోధన
चर्वक
चर्वकौ
चर्वकाः
ద్వితీయా
चर्वकम्
चर्वकौ
चर्वकान्
తృతీయా
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
చతుర్థీ
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
పంచమీ
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
షష్ఠీ
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
సప్తమీ
चर्वके
चर्वकयोः
चर्वकेषु


ఇతరులు