Declension of चर्वक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चर्वकः
चर्वकौ
चर्वकाः
Vocative
चर्वक
चर्वकौ
चर्वकाः
Accusative
चर्वकम्
चर्वकौ
चर्वकान्
Instrumental
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
Dative
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
Ablative
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
Genitive
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
Locative
चर्वके
चर्वकयोः
चर्वकेषु
 
Sing.
Dual
Plu.
Nomin.
चर्वकः
चर्वकौ
चर्वकाः
Vocative
चर्वक
चर्वकौ
चर्वकाः
Accus.
चर्वकम्
चर्वकौ
चर्वकान्
Instrum.
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
Dative
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
Ablative
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
Genitive
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
Locative
चर्वके
चर्वकयोः
चर्वकेषु


Others