चर्बित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चर्बितः
चर्बितौ
चर्बिताः
సంబోధన
चर्बित
चर्बितौ
चर्बिताः
ద్వితీయా
चर्बितम्
चर्बितौ
चर्बितान्
తృతీయా
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
చతుర్థీ
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
పంచమీ
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
షష్ఠీ
चर्बितस्य
चर्बितयोः
चर्बितानाम्
సప్తమీ
चर्बिते
चर्बितयोः
चर्बितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चर्बितः
चर्बितौ
चर्बिताः
సంబోధన
चर्बित
चर्बितौ
चर्बिताः
ద్వితీయా
चर्बितम्
चर्बितौ
चर्बितान्
తృతీయా
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
చతుర్థీ
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
పంచమీ
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
షష్ఠీ
चर्बितस्य
चर्बितयोः
चर्बितानाम्
సప్తమీ
चर्बिते
चर्बितयोः
चर्बितेषु


ఇతరులు