Declension of चर्पयमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चर्पयमाणः
चर्पयमाणौ
चर्पयमाणाः
Vocative
चर्पयमाण
चर्पयमाणौ
चर्पयमाणाः
Accusative
चर्पयमाणम्
चर्पयमाणौ
चर्पयमाणान्
Instrumental
चर्पयमाणेन
चर्पयमाणाभ्याम्
चर्पयमाणैः
Dative
चर्पयमाणाय
चर्पयमाणाभ्याम्
चर्पयमाणेभ्यः
Ablative
चर्पयमाणात् / चर्पयमाणाद्
चर्पयमाणाभ्याम्
चर्पयमाणेभ्यः
Genitive
चर्पयमाणस्य
चर्पयमाणयोः
चर्पयमाणानाम्
Locative
चर्पयमाणे
चर्पयमाणयोः
चर्पयमाणेषु
 
Sing.
Dual
Plu.
Nomin.
चर्पयमाणः
चर्पयमाणौ
चर्पयमाणाः
Vocative
चर्पयमाण
चर्पयमाणौ
चर्पयमाणाः
Accus.
चर्पयमाणम्
चर्पयमाणौ
चर्पयमाणान्
Instrum.
चर्पयमाणेन
चर्पयमाणाभ्याम्
चर्पयमाणैः
Dative
चर्पयमाणाय
चर्पयमाणाभ्याम्
चर्पयमाणेभ्यः
Ablative
चर्पयमाणात् / चर्पयमाणाद्
चर्पयमाणाभ्याम्
चर्पयमाणेभ्यः
Genitive
चर्पयमाणस्य
चर्पयमाणयोः
चर्पयमाणानाम्
Locative
चर्पयमाणे
चर्पयमाणयोः
चर्पयमाणेषु


Others