Declension of चर्पणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चर्पणीयः
चर्पणीयौ
चर्पणीयाः
Vocative
चर्पणीय
चर्पणीयौ
चर्पणीयाः
Accusative
चर्पणीयम्
चर्पणीयौ
चर्पणीयान्
Instrumental
चर्पणीयेन
चर्पणीयाभ्याम्
चर्पणीयैः
Dative
चर्पणीयाय
चर्पणीयाभ्याम्
चर्पणीयेभ्यः
Ablative
चर्पणीयात् / चर्पणीयाद्
चर्पणीयाभ्याम्
चर्पणीयेभ्यः
Genitive
चर्पणीयस्य
चर्पणीययोः
चर्पणीयानाम्
Locative
चर्पणीये
चर्पणीययोः
चर्पणीयेषु
 
Sing.
Dual
Plu.
Nomin.
चर्पणीयः
चर्पणीयौ
चर्पणीयाः
Vocative
चर्पणीय
चर्पणीयौ
चर्पणीयाः
Accus.
चर्पणीयम्
चर्पणीयौ
चर्पणीयान्
Instrum.
चर्पणीयेन
चर्पणीयाभ्याम्
चर्पणीयैः
Dative
चर्पणीयाय
चर्पणीयाभ्याम्
चर्पणीयेभ्यः
Ablative
चर्पणीयात् / चर्पणीयाद्
चर्पणीयाभ्याम्
चर्पणीयेभ्यः
Genitive
चर्पणीयस्य
चर्पणीययोः
चर्पणीयानाम्
Locative
चर्पणीये
चर्पणीययोः
चर्पणीयेषु


Others