Declension of चयनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चयनीयः
चयनीयौ
चयनीयाः
Vocative
चयनीय
चयनीयौ
चयनीयाः
Accusative
चयनीयम्
चयनीयौ
चयनीयान्
Instrumental
चयनीयेन
चयनीयाभ्याम्
चयनीयैः
Dative
चयनीयाय
चयनीयाभ्याम्
चयनीयेभ्यः
Ablative
चयनीयात् / चयनीयाद्
चयनीयाभ्याम्
चयनीयेभ्यः
Genitive
चयनीयस्य
चयनीययोः
चयनीयानाम्
Locative
चयनीये
चयनीययोः
चयनीयेषु
 
Sing.
Dual
Plu.
Nomin.
चयनीयः
चयनीयौ
चयनीयाः
Vocative
चयनीय
चयनीयौ
चयनीयाः
Accus.
चयनीयम्
चयनीयौ
चयनीयान्
Instrum.
चयनीयेन
चयनीयाभ्याम्
चयनीयैः
Dative
चयनीयाय
चयनीयाभ्याम्
चयनीयेभ्यः
Ablative
चयनीयात् / चयनीयाद्
चयनीयाभ्याम्
चयनीयेभ्यः
Genitive
चयनीयस्य
चयनीययोः
चयनीयानाम्
Locative
चयनीये
चयनीययोः
चयनीयेषु


Others