चयक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चयकः
चयकौ
चयकाः
సంబోధన
चयक
चयकौ
चयकाः
ద్వితీయా
चयकम्
चयकौ
चयकान्
తృతీయా
चयकेन
चयकाभ्याम्
चयकैः
చతుర్థీ
चयकाय
चयकाभ्याम्
चयकेभ्यः
పంచమీ
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
షష్ఠీ
चयकस्य
चयकयोः
चयकानाम्
సప్తమీ
चयके
चयकयोः
चयकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चयकः
चयकौ
चयकाः
సంబోధన
चयक
चयकौ
चयकाः
ద్వితీయా
चयकम्
चयकौ
चयकान्
తృతీయా
चयकेन
चयकाभ्याम्
चयकैः
చతుర్థీ
चयकाय
चयकाभ्याम्
चयकेभ्यः
పంచమీ
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
షష్ఠీ
चयकस्य
चयकयोः
चयकानाम्
సప్తమీ
चयके
चयकयोः
चयकेषु


ఇతరులు