चयक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चयकः
चयकौ
चयकाः
সম্বোধন
चयक
चयकौ
चयकाः
দ্বিতীয়া
चयकम्
चयकौ
चयकान्
তৃতীয়া
चयकेन
चयकाभ्याम्
चयकैः
চতুর্থী
चयकाय
चयकाभ्याम्
चयकेभ्यः
পঞ্চমী
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ষষ্ঠী
चयकस्य
चयकयोः
चयकानाम्
সপ্তমী
चयके
चयकयोः
चयकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चयकः
चयकौ
चयकाः
সম্বোধন
चयक
चयकौ
चयकाः
দ্বিতীয়া
चयकम्
चयकौ
चयकान्
তৃতীয়া
चयकेन
चयकाभ्याम्
चयकैः
চতুর্থী
चयकाय
चयकाभ्याम्
चयकेभ्यः
পঞ্চমী
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ষষ্ঠী
चयकस्य
चयकयोः
चयकानाम्
সপ্তমী
चयके
चयकयोः
चयकेषु


অন্যান্য