Declension of चयक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चयकः
चयकौ
चयकाः
Vocative
चयक
चयकौ
चयकाः
Accusative
चयकम्
चयकौ
चयकान्
Instrumental
चयकेन
चयकाभ्याम्
चयकैः
Dative
चयकाय
चयकाभ्याम्
चयकेभ्यः
Ablative
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
Genitive
चयकस्य
चयकयोः
चयकानाम्
Locative
चयके
चयकयोः
चयकेषु
 
Sing.
Dual
Plu.
Nomin.
चयकः
चयकौ
चयकाः
Vocative
चयक
चयकौ
चयकाः
Accus.
चयकम्
चयकौ
चयकान्
Instrum.
चयकेन
चयकाभ्याम्
चयकैः
Dative
चयकाय
चयकाभ्याम्
चयकेभ्यः
Ablative
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
Genitive
चयकस्य
चयकयोः
चयकानाम्
Locative
चयके
चयकयोः
चयकेषु


Others