चम्पयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
సంబోధన
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ద్వితీయా
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
తృతీయా
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
చతుర్థీ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
పంచమీ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
షష్ఠీ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
సప్తమీ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
సంబోధన
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ద్వితీయా
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
తృతీయా
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
చతుర్థీ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
పంచమీ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
షష్ఠీ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
సప్తమీ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु


ఇతరులు