चम्पमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चम्पमानः
चम्पमानौ
चम्पमानाः
సంబోధన
चम्पमान
चम्पमानौ
चम्पमानाः
ద్వితీయా
चम्पमानम्
चम्पमानौ
चम्पमानान्
తృతీయా
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
చతుర్థీ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
పంచమీ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
షష్ఠీ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
సప్తమీ
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चम्पमानः
चम्पमानौ
चम्पमानाः
సంబోధన
चम्पमान
चम्पमानौ
चम्पमानाः
ద్వితీయా
चम्पमानम्
चम्पमानौ
चम्पमानान्
తృతీయా
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
చతుర్థీ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
పంచమీ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
షష్ఠీ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
సప్తమీ
चम्पमाने
चम्पमानयोः
चम्पमानेषु


ఇతరులు