चम्पमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चम्पमानः
चम्पमानौ
चम्पमानाः
সম্বোধন
चम्पमान
चम्पमानौ
चम्पमानाः
দ্বিতীয়া
चम्पमानम्
चम्पमानौ
चम्पमानान्
তৃতীয়া
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
চতুর্থী
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
পঞ্চমী
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ষষ্ঠী
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
সপ্তমী
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चम्पमानः
चम्पमानौ
चम्पमानाः
সম্বোধন
चम्पमान
चम्पमानौ
चम्पमानाः
দ্বিতীয়া
चम्पमानम्
चम्पमानौ
चम्पमानान्
তৃতীয়া
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
চতুর্থী
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
পঞ্চমী
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ষষ্ঠী
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
সপ্তমী
चम्पमाने
चम्पमानयोः
चम्पमानेषु


অন্যান্য