Declension of चम्पमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चम्पमानः
चम्पमानौ
चम्पमानाः
Vocative
चम्पमान
चम्पमानौ
चम्पमानाः
Accusative
चम्पमानम्
चम्पमानौ
चम्पमानान्
Instrumental
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
Dative
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
Ablative
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
Genitive
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
Locative
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
Sing.
Dual
Plu.
Nomin.
चम्पमानः
चम्पमानौ
चम्पमानाः
Vocative
चम्पमान
चम्पमानौ
चम्पमानाः
Accus.
चम्पमानम्
चम्पमानौ
चम्पमानान्
Instrum.
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
Dative
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
Ablative
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
Genitive
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
Locative
चम्पमाने
चम्पमानयोः
चम्पमानेषु


Others