चमितव्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चमितव्या
चमितव्ये
चमितव्याः
సంబోధన
चमितव्ये
चमितव्ये
चमितव्याः
ద్వితీయా
चमितव्याम्
चमितव्ये
चमितव्याः
తృతీయా
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
చతుర్థీ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
పంచమీ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
షష్ఠీ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
సప్తమీ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चमितव्या
चमितव्ये
चमितव्याः
సంబోధన
चमितव्ये
चमितव्ये
चमितव्याः
ద్వితీయా
चमितव्याम्
चमितव्ये
चमितव्याः
తృతీయా
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
చతుర్థీ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
పంచమీ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
షష్ఠీ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
సప్తమీ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु


ఇతరులు