Conjugation of चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
चन्दति
चन्दतः
चन्दन्ति
Second
चन्दसि
चन्दथः
चन्दथ
First
चन्दामि
चन्दावः
चन्दामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
चचन्द
चचन्दतुः
चचन्दुः
Second
चचन्दिथ
चचन्दथुः
चचन्द
First
चचन्द
चचन्दिव
चचन्दिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
चन्दिता
चन्दितारौ
चन्दितारः
Second
चन्दितासि
चन्दितास्थः
चन्दितास्थ
First
चन्दितास्मि
चन्दितास्वः
चन्दितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
चन्दिष्यति
चन्दिष्यतः
चन्दिष्यन्ति
Second
चन्दिष्यसि
चन्दिष्यथः
चन्दिष्यथ
First
चन्दिष्यामि
चन्दिष्यावः
चन्दिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
चन्दतात् / चन्दताद् / चन्दतु
चन्दताम्
चन्दन्तु
Second
चन्दतात् / चन्दताद् / चन्द
चन्दतम्
चन्दत
First
चन्दानि
चन्दाव
चन्दाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अचन्दत् / अचन्दद्
अचन्दताम्
अचन्दन्
Second
अचन्दः
अचन्दतम्
अचन्दत
First
अचन्दम्
अचन्दाव
अचन्दाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
चन्देत् / चन्देद्
चन्देताम्
चन्देयुः
Second
चन्देः
चन्देतम्
चन्देत
First
चन्देयम्
चन्देव
चन्देम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
चन्द्यात् / चन्द्याद्
चन्द्यास्ताम्
चन्द्यासुः
Second
चन्द्याः
चन्द्यास्तम्
चन्द्यास्त
First
चन्द्यासम्
चन्द्यास्व
चन्द्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अचन्दीत् / अचन्दीद्
अचन्दिष्टाम्
अचन्दिषुः
Second
अचन्दीः
अचन्दिष्टम्
अचन्दिष्ट
First
अचन्दिषम्
अचन्दिष्व
अचन्दिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अचन्दिष्यत् / अचन्दिष्यद्
अचन्दिष्यताम्
अचन्दिष्यन्
Second
अचन्दिष्यः
अचन्दिष्यतम्
अचन्दिष्यत
First
अचन्दिष्यम्
अचन्दिष्याव
अचन्दिष्याम