Declension of चन्दन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चन्दनः
चन्दनौ
चन्दनाः
Vocative
चन्दन
चन्दनौ
चन्दनाः
Accusative
चन्दनम्
चन्दनौ
चन्दनान्
Instrumental
चन्दनेन
चन्दनाभ्याम्
चन्दनैः
Dative
चन्दनाय
चन्दनाभ्याम्
चन्दनेभ्यः
Ablative
चन्दनात् / चन्दनाद्
चन्दनाभ्याम्
चन्दनेभ्यः
Genitive
चन्दनस्य
चन्दनयोः
चन्दनानाम्
Locative
चन्दने
चन्दनयोः
चन्दनेषु
 
Sing.
Dual
Plu.
Nomin.
चन्दनः
चन्दनौ
चन्दनाः
Vocative
चन्दन
चन्दनौ
चन्दनाः
Accus.
चन्दनम्
चन्दनौ
चन्दनान्
Instrum.
चन्दनेन
चन्दनाभ्याम्
चन्दनैः
Dative
चन्दनाय
चन्दनाभ्याम्
चन्दनेभ्यः
Ablative
चन्दनात् / चन्दनाद्
चन्दनाभ्याम्
चन्दनेभ्यः
Genitive
चन्दनस्य
चन्दनयोः
चन्दनानाम्
Locative
चन्दने
चन्दनयोः
चन्दनेषु


Others