चदनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चदनीयः
चदनीयौ
चदनीयाः
సంబోధన
चदनीय
चदनीयौ
चदनीयाः
ద్వితీయా
चदनीयम्
चदनीयौ
चदनीयान्
తృతీయా
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
చతుర్థీ
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
పంచమీ
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
షష్ఠీ
चदनीयस्य
चदनीययोः
चदनीयानाम्
సప్తమీ
चदनीये
चदनीययोः
चदनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चदनीयः
चदनीयौ
चदनीयाः
సంబోధన
चदनीय
चदनीयौ
चदनीयाः
ద్వితీయా
चदनीयम्
चदनीयौ
चदनीयान्
తృతీయా
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
చతుర్థీ
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
పంచమీ
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
షష్ఠీ
चदनीयस्य
चदनीययोः
चदनीयानाम्
సప్తమీ
चदनीये
चदनीययोः
चदनीयेषु


ఇతరులు