चतुर्मयी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
సంబోధన
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ద్వితీయా
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
తృతీయా
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
చతుర్థీ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
పంచమీ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
షష్ఠీ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
సప్తమీ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
సంబోధన
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ద్వితీయా
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
తృతీయా
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
చతుర్థీ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
పంచమీ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
షష్ఠీ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
సప్తమీ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


ఇతరులు