चतुर्मयी শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
সম্বোধন
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
দ্বিতীয়া
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
তৃতীয়া
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
চতুর্থী
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
পঞ্চমী
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ষষ্ঠী
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
সপ্তমী
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
সম্বোধন
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
দ্বিতীয়া
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
তৃতীয়া
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
চতুর্থী
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
পঞ্চমী
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ষষ্ঠী
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
সপ্তমী
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


অন্যান্য