Declension of चतुर्मयी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
Vocative
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
Accusative
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
Instrumental
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
Dative
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
Ablative
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
Genitive
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
Locative
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
Sing.
Dual
Plu.
Nomin.
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
Vocative
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
Accus.
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
Instrum.
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
Dative
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
Ablative
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
Genitive
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
Locative
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


Others