चतुर्मय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
సంబోధన
चतुर्मय
चतुर्मये
चतुर्मयाणि
ద్వితీయా
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
తృతీయా
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
చతుర్థీ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
పంచమీ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
షష్ఠీ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
సప్తమీ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
సంబోధన
चतुर्मय
चतुर्मये
चतुर्मयाणि
ద్వితీయా
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
తృతీయా
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
చతుర్థీ
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
పంచమీ
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
షష్ఠీ
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
సప్తమీ
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


ఇతరులు