Declension of चतुर्मय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
Vocative
चतुर्मय
चतुर्मये
चतुर्मयाणि
Accusative
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
Instrumental
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
Dative
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
Ablative
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
Genitive
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
Locative
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
Sing.
Dual
Plu.
Nomin.
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
Vocative
चतुर्मय
चतुर्मये
चतुर्मयाणि
Accus.
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
Instrum.
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
Dative
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
Ablative
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
Genitive
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
Locative
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


Others